A 334-9 Gurumāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 334/9
Title: Gurumāhātmya
Dimensions: 22.5 x 9 cm x 15 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1760
Acc No.: NAK 5/2584
Remarks: as Viṣṇuyāmala, adhy. 2; A 978/23
Reel No. A 334-9 Inventory No. 43265
Title Gurumāhātmya
Remarks from the Viṣṇuyāmala
Subject Māhātmya (Stotra)
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.5 x 9.0 cm
Folios 15
Lines per Folio 7–9
Foliation figures on the verso; in the upper left-hand margin under the abbreviation gu. mā. and in the lower right-hand margin
Scribe Śivāśrama
Date of Copying SAM 1760
Place of Copying Nāradaghaṭa
Place of Deposit NAK
Accession No. 5/2584
Manuscript Features
śrīgaṇeśāya namaḥ ||
śrīmahāgaṇapatiprītyarthaṃ …
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīgurubhyo namaḥ ||
ṛṣaya ūcuḥ ||
śrutāni nānākhyānāni tvatmukhāl lomaharṣaṇa ||
kathayasva guror ddivyaṃ māhātmyaṃ tama(!)nāśanaṃ || 1 ||
sūta uvāca || ||
śṛṇudhvaṃ bho dvijāḥ sarve gurumāhātmyam uttamaṃ ||
āsīt pūrvaṃ mahātejā tapasvī nārado muniḥ || 2 || (fol. 1v1–4)
End
kīrttivān dhanavāṃś caiva pū(!)travān jāyate naraḥ ||
aṃte muktim āpnoti ca gurusā[n]nidhyam eva ca || 60 || || (fol. 15r1–3)
Colophon
iti śrīviṣṇuyāmale guruma(!)hātmyakathanaṃ nāma dvitīyo dhyāyaḥ || 2 || 170 ||
śrīgurudevārpaṇam astu || ❁ || ||
yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ lī(!)khitaṃ mayā ||
yadi śuddham aśuddhaṃ vā mama doṣo na lipyate || 1 ||
lī(!)khitaṃ paraupakārārthaṃ śivāśrameṇa nāradaghaṭe ||
saṃvat 1760 samaya phālgunasuddha 2 dvitīyā śubham astu || ❁ || || ❁ || (fol. 15r3–7)
Microfilm Details
Reel No. A 334/9
Date of Filming 28-04-1972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 11-02-2010
Bibliography