A 334-9 Gurumāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 334/9
Title: Gurumāhātmya
Dimensions: 22.5 x 9 cm x 15 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1760
Acc No.: NAK 5/2584
Remarks: as Viṣṇuyāmala, adhy. 2; A 978/23


Reel No. A 334-9 Inventory No. 43265

Title Gurumāhātmya

Remarks from the Viṣṇuyāmala

Subject Māhātmya (Stotra)

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.5 x 9.0 cm

Folios 15

Lines per Folio 7–9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation gu. mā. and in the lower right-hand margin

Scribe Śivāśrama

Date of Copying SAM 1760

Place of Copying Nāradaghaṭa

Place of Deposit NAK

Accession No. 5/2584

Manuscript Features

śrīgaṇeśāya namaḥ ||

śrīmahāgaṇapatiprītyarthaṃ

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ ||

ṛṣaya ūcuḥ ||

śrutāni nānākhyānāni tvatmukhāl lomaharṣaṇa ||

kathayasva guror ddivyaṃ māhātmyaṃ tama(!)nāśanaṃ || 1 ||

sūta uvāca ||     ||

śṛṇudhvaṃ bho dvijāḥ sarve gurumāhātmyam uttamaṃ ||

āsīt pūrvaṃ mahātejā tapasvī nārado muniḥ || 2 || (fol. 1v1–4)

End

kīrttivān dhanavāṃś caiva pū(!)travān jāyate naraḥ ||

aṃte muktim āpnoti ca gurusā[n]nidhyam eva ca || 60 ||     || (fol. 15r1–3)

Colophon

iti śrīviṣṇuyāmale guruma(!)hātmyakathanaṃ nāma dvitīyo dhyāyaḥ || 2 || 170 ||

śrīgurudevārpaṇam astu || ❁ ||     ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ lī(!)khitaṃ mayā ||

yadi śuddham aśuddhaṃ vā mama doṣo na lipyate || 1 ||

lī(!)khitaṃ paraupakārārthaṃ śivāśrameṇa nāradaghaṭe ||

saṃvat 1760 samaya phālgunasuddha 2 dvitīyā śubham astu || ❁ || || ❁ || (fol. 15r3–7)

Microfilm Details

Reel No. A 334/9

Date of Filming 28-04-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 11-02-2010

Bibliography